सुबन्तावली ?श्वखरोष्ट्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वखरोष्ट्रम् श्वखरोष्ट्रे श्वखरोष्ट्राणि
सम्बोधनम्श्वखरोष्ट्र श्वखरोष्ट्रे श्वखरोष्ट्राणि
द्वितीयाश्वखरोष्ट्रम् श्वखरोष्ट्रे श्वखरोष्ट्राणि
तृतीयाश्वखरोष्ट्रेण श्वखरोष्ट्राभ्याम् श्वखरोष्ट्रैः
चतुर्थीश्वखरोष्ट्राय श्वखरोष्ट्राभ्याम् श्वखरोष्ट्रेभ्यः
पञ्चमीश्वखरोष्ट्रात् श्वखरोष्ट्राभ्याम् श्वखरोष्ट्रेभ्यः
षष्ठीश्वखरोष्ट्रस्य श्वखरोष्ट्रयोः श्वखरोष्ट्राणाम्
सप्तमीश्वखरोष्ट्रे श्वखरोष्ट्रयोः श्वखरोष्ट्रेषु

समास श्वखरोष्ट्र

अव्यय ॰श्वखरोष्ट्रम् ॰श्वखरोष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria