सुबन्तावली ?श्वैतच्छत्त्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाश्वैतच्छत्त्रिका श्वैतच्छत्त्रिके श्वैतच्छत्त्रिकाः
सम्बोधनम्श्वैतच्छत्त्रिके श्वैतच्छत्त्रिके श्वैतच्छत्त्रिकाः
द्वितीयाश्वैतच्छत्त्रिकाम् श्वैतच्छत्त्रिके श्वैतच्छत्त्रिकाः
तृतीयाश्वैतच्छत्त्रिकया श्वैतच्छत्त्रिकाभ्याम् श्वैतच्छत्त्रिकाभिः
चतुर्थीश्वैतच्छत्त्रिकायै श्वैतच्छत्त्रिकाभ्याम् श्वैतच्छत्त्रिकाभ्यः
पञ्चमीश्वैतच्छत्त्रिकायाः श्वैतच्छत्त्रिकाभ्याम् श्वैतच्छत्त्रिकाभ्यः
षष्ठीश्वैतच्छत्त्रिकायाः श्वैतच्छत्त्रिकयोः श्वैतच्छत्त्रिकाणाम्
सप्तमीश्वैतच्छत्त्रिकायाम् श्वैतच्छत्त्रिकयोः श्वैतच्छत्त्रिकासु

अव्यय ॰श्वैतच्छत्त्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria