Declension table of ?śvabhryamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvabhryamāṇam śvabhryamāṇe śvabhryamāṇāni
Vocativeśvabhryamāṇa śvabhryamāṇe śvabhryamāṇāni
Accusativeśvabhryamāṇam śvabhryamāṇe śvabhryamāṇāni
Instrumentalśvabhryamāṇena śvabhryamāṇābhyām śvabhryamāṇaiḥ
Dativeśvabhryamāṇāya śvabhryamāṇābhyām śvabhryamāṇebhyaḥ
Ablativeśvabhryamāṇāt śvabhryamāṇābhyām śvabhryamāṇebhyaḥ
Genitiveśvabhryamāṇasya śvabhryamāṇayoḥ śvabhryamāṇānām
Locativeśvabhryamāṇe śvabhryamāṇayoḥ śvabhryamāṇeṣu

Compound śvabhryamāṇa -

Adverb -śvabhryamāṇam -śvabhryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria