Declension table of ?śvabhryamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvabhryamāṇaḥ śvabhryamāṇau śvabhryamāṇāḥ
Vocativeśvabhryamāṇa śvabhryamāṇau śvabhryamāṇāḥ
Accusativeśvabhryamāṇam śvabhryamāṇau śvabhryamāṇān
Instrumentalśvabhryamāṇena śvabhryamāṇābhyām śvabhryamāṇaiḥ śvabhryamāṇebhiḥ
Dativeśvabhryamāṇāya śvabhryamāṇābhyām śvabhryamāṇebhyaḥ
Ablativeśvabhryamāṇāt śvabhryamāṇābhyām śvabhryamāṇebhyaḥ
Genitiveśvabhryamāṇasya śvabhryamāṇayoḥ śvabhryamāṇānām
Locativeśvabhryamāṇe śvabhryamāṇayoḥ śvabhryamāṇeṣu

Compound śvabhryamāṇa -

Adverb -śvabhryamāṇam -śvabhryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria