Declension table of ?śvabhrya

Deva

NeuterSingularDualPlural
Nominativeśvabhryam śvabhrye śvabhryāṇi
Vocativeśvabhrya śvabhrye śvabhryāṇi
Accusativeśvabhryam śvabhrye śvabhryāṇi
Instrumentalśvabhryeṇa śvabhryābhyām śvabhryaiḥ
Dativeśvabhryāya śvabhryābhyām śvabhryebhyaḥ
Ablativeśvabhryāt śvabhryābhyām śvabhryebhyaḥ
Genitiveśvabhryasya śvabhryayoḥ śvabhryāṇām
Locativeśvabhrye śvabhryayoḥ śvabhryeṣu

Compound śvabhrya -

Adverb -śvabhryam -śvabhryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria