Declension table of ?śvabhrya

Deva

MasculineSingularDualPlural
Nominativeśvabhryaḥ śvabhryau śvabhryāḥ
Vocativeśvabhrya śvabhryau śvabhryāḥ
Accusativeśvabhryam śvabhryau śvabhryān
Instrumentalśvabhryeṇa śvabhryābhyām śvabhryaiḥ śvabhryebhiḥ
Dativeśvabhryāya śvabhryābhyām śvabhryebhyaḥ
Ablativeśvabhryāt śvabhryābhyām śvabhryebhyaḥ
Genitiveśvabhryasya śvabhryayoḥ śvabhryāṇām
Locativeśvabhrye śvabhryayoḥ śvabhryeṣu

Compound śvabhrya -

Adverb -śvabhryam -śvabhryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria