Declension table of ?śvabhritavatī

Deva

FeminineSingularDualPlural
Nominativeśvabhritavatī śvabhritavatyau śvabhritavatyaḥ
Vocativeśvabhritavati śvabhritavatyau śvabhritavatyaḥ
Accusativeśvabhritavatīm śvabhritavatyau śvabhritavatīḥ
Instrumentalśvabhritavatyā śvabhritavatībhyām śvabhritavatībhiḥ
Dativeśvabhritavatyai śvabhritavatībhyām śvabhritavatībhyaḥ
Ablativeśvabhritavatyāḥ śvabhritavatībhyām śvabhritavatībhyaḥ
Genitiveśvabhritavatyāḥ śvabhritavatyoḥ śvabhritavatīnām
Locativeśvabhritavatyām śvabhritavatyoḥ śvabhritavatīṣu

Compound śvabhritavati - śvabhritavatī -

Adverb -śvabhritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria