Declension table of ?śvabhritavat

Deva

MasculineSingularDualPlural
Nominativeśvabhritavān śvabhritavantau śvabhritavantaḥ
Vocativeśvabhritavan śvabhritavantau śvabhritavantaḥ
Accusativeśvabhritavantam śvabhritavantau śvabhritavataḥ
Instrumentalśvabhritavatā śvabhritavadbhyām śvabhritavadbhiḥ
Dativeśvabhritavate śvabhritavadbhyām śvabhritavadbhyaḥ
Ablativeśvabhritavataḥ śvabhritavadbhyām śvabhritavadbhyaḥ
Genitiveśvabhritavataḥ śvabhritavatoḥ śvabhritavatām
Locativeśvabhritavati śvabhritavatoḥ śvabhritavatsu

Compound śvabhritavat -

Adverb -śvabhritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria