Declension table of ?śvabhrayitavyā

Deva

FeminineSingularDualPlural
Nominativeśvabhrayitavyā śvabhrayitavye śvabhrayitavyāḥ
Vocativeśvabhrayitavye śvabhrayitavye śvabhrayitavyāḥ
Accusativeśvabhrayitavyām śvabhrayitavye śvabhrayitavyāḥ
Instrumentalśvabhrayitavyayā śvabhrayitavyābhyām śvabhrayitavyābhiḥ
Dativeśvabhrayitavyāyai śvabhrayitavyābhyām śvabhrayitavyābhyaḥ
Ablativeśvabhrayitavyāyāḥ śvabhrayitavyābhyām śvabhrayitavyābhyaḥ
Genitiveśvabhrayitavyāyāḥ śvabhrayitavyayoḥ śvabhrayitavyānām
Locativeśvabhrayitavyāyām śvabhrayitavyayoḥ śvabhrayitavyāsu

Adverb -śvabhrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria