Declension table of ?śvabhrayitavya

Deva

NeuterSingularDualPlural
Nominativeśvabhrayitavyam śvabhrayitavye śvabhrayitavyāni
Vocativeśvabhrayitavya śvabhrayitavye śvabhrayitavyāni
Accusativeśvabhrayitavyam śvabhrayitavye śvabhrayitavyāni
Instrumentalśvabhrayitavyena śvabhrayitavyābhyām śvabhrayitavyaiḥ
Dativeśvabhrayitavyāya śvabhrayitavyābhyām śvabhrayitavyebhyaḥ
Ablativeśvabhrayitavyāt śvabhrayitavyābhyām śvabhrayitavyebhyaḥ
Genitiveśvabhrayitavyasya śvabhrayitavyayoḥ śvabhrayitavyānām
Locativeśvabhrayitavye śvabhrayitavyayoḥ śvabhrayitavyeṣu

Compound śvabhrayitavya -

Adverb -śvabhrayitavyam -śvabhrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria