Declension table of ?śvabhrayitavya

Deva

MasculineSingularDualPlural
Nominativeśvabhrayitavyaḥ śvabhrayitavyau śvabhrayitavyāḥ
Vocativeśvabhrayitavya śvabhrayitavyau śvabhrayitavyāḥ
Accusativeśvabhrayitavyam śvabhrayitavyau śvabhrayitavyān
Instrumentalśvabhrayitavyena śvabhrayitavyābhyām śvabhrayitavyaiḥ śvabhrayitavyebhiḥ
Dativeśvabhrayitavyāya śvabhrayitavyābhyām śvabhrayitavyebhyaḥ
Ablativeśvabhrayitavyāt śvabhrayitavyābhyām śvabhrayitavyebhyaḥ
Genitiveśvabhrayitavyasya śvabhrayitavyayoḥ śvabhrayitavyānām
Locativeśvabhrayitavye śvabhrayitavyayoḥ śvabhrayitavyeṣu

Compound śvabhrayitavya -

Adverb -śvabhrayitavyam -śvabhrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria