Declension table of ?śvabhrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvabhrayiṣyantī śvabhrayiṣyantyau śvabhrayiṣyantyaḥ
Vocativeśvabhrayiṣyanti śvabhrayiṣyantyau śvabhrayiṣyantyaḥ
Accusativeśvabhrayiṣyantīm śvabhrayiṣyantyau śvabhrayiṣyantīḥ
Instrumentalśvabhrayiṣyantyā śvabhrayiṣyantībhyām śvabhrayiṣyantībhiḥ
Dativeśvabhrayiṣyantyai śvabhrayiṣyantībhyām śvabhrayiṣyantībhyaḥ
Ablativeśvabhrayiṣyantyāḥ śvabhrayiṣyantībhyām śvabhrayiṣyantībhyaḥ
Genitiveśvabhrayiṣyantyāḥ śvabhrayiṣyantyoḥ śvabhrayiṣyantīnām
Locativeśvabhrayiṣyantyām śvabhrayiṣyantyoḥ śvabhrayiṣyantīṣu

Compound śvabhrayiṣyanti - śvabhrayiṣyantī -

Adverb -śvabhrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria