Declension table of ?śvabhrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvabhrayiṣyamāṇā śvabhrayiṣyamāṇe śvabhrayiṣyamāṇāḥ
Vocativeśvabhrayiṣyamāṇe śvabhrayiṣyamāṇe śvabhrayiṣyamāṇāḥ
Accusativeśvabhrayiṣyamāṇām śvabhrayiṣyamāṇe śvabhrayiṣyamāṇāḥ
Instrumentalśvabhrayiṣyamāṇayā śvabhrayiṣyamāṇābhyām śvabhrayiṣyamāṇābhiḥ
Dativeśvabhrayiṣyamāṇāyai śvabhrayiṣyamāṇābhyām śvabhrayiṣyamāṇābhyaḥ
Ablativeśvabhrayiṣyamāṇāyāḥ śvabhrayiṣyamāṇābhyām śvabhrayiṣyamāṇābhyaḥ
Genitiveśvabhrayiṣyamāṇāyāḥ śvabhrayiṣyamāṇayoḥ śvabhrayiṣyamāṇānām
Locativeśvabhrayiṣyamāṇāyām śvabhrayiṣyamāṇayoḥ śvabhrayiṣyamāṇāsu

Adverb -śvabhrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria