Declension table of ?śvabhrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvabhrayiṣyamāṇaḥ śvabhrayiṣyamāṇau śvabhrayiṣyamāṇāḥ
Vocativeśvabhrayiṣyamāṇa śvabhrayiṣyamāṇau śvabhrayiṣyamāṇāḥ
Accusativeśvabhrayiṣyamāṇam śvabhrayiṣyamāṇau śvabhrayiṣyamāṇān
Instrumentalśvabhrayiṣyamāṇena śvabhrayiṣyamāṇābhyām śvabhrayiṣyamāṇaiḥ śvabhrayiṣyamāṇebhiḥ
Dativeśvabhrayiṣyamāṇāya śvabhrayiṣyamāṇābhyām śvabhrayiṣyamāṇebhyaḥ
Ablativeśvabhrayiṣyamāṇāt śvabhrayiṣyamāṇābhyām śvabhrayiṣyamāṇebhyaḥ
Genitiveśvabhrayiṣyamāṇasya śvabhrayiṣyamāṇayoḥ śvabhrayiṣyamāṇānām
Locativeśvabhrayiṣyamāṇe śvabhrayiṣyamāṇayoḥ śvabhrayiṣyamāṇeṣu

Compound śvabhrayiṣyamāṇa -

Adverb -śvabhrayiṣyamāṇam -śvabhrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria