Declension table of ?śvabhrayat

Deva

MasculineSingularDualPlural
Nominativeśvabhrayan śvabhrayantau śvabhrayantaḥ
Vocativeśvabhrayan śvabhrayantau śvabhrayantaḥ
Accusativeśvabhrayantam śvabhrayantau śvabhrayataḥ
Instrumentalśvabhrayatā śvabhrayadbhyām śvabhrayadbhiḥ
Dativeśvabhrayate śvabhrayadbhyām śvabhrayadbhyaḥ
Ablativeśvabhrayataḥ śvabhrayadbhyām śvabhrayadbhyaḥ
Genitiveśvabhrayataḥ śvabhrayatoḥ śvabhrayatām
Locativeśvabhrayati śvabhrayatoḥ śvabhrayatsu

Compound śvabhrayat -

Adverb -śvabhrayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria