Declension table of ?śvabhrayamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvabhrayamāṇā śvabhrayamāṇe śvabhrayamāṇāḥ
Vocativeśvabhrayamāṇe śvabhrayamāṇe śvabhrayamāṇāḥ
Accusativeśvabhrayamāṇām śvabhrayamāṇe śvabhrayamāṇāḥ
Instrumentalśvabhrayamāṇayā śvabhrayamāṇābhyām śvabhrayamāṇābhiḥ
Dativeśvabhrayamāṇāyai śvabhrayamāṇābhyām śvabhrayamāṇābhyaḥ
Ablativeśvabhrayamāṇāyāḥ śvabhrayamāṇābhyām śvabhrayamāṇābhyaḥ
Genitiveśvabhrayamāṇāyāḥ śvabhrayamāṇayoḥ śvabhrayamāṇānām
Locativeśvabhrayamāṇāyām śvabhrayamāṇayoḥ śvabhrayamāṇāsu

Adverb -śvabhrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria