Declension table of ?śvabhrayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvabhrayamāṇam śvabhrayamāṇe śvabhrayamāṇāni
Vocativeśvabhrayamāṇa śvabhrayamāṇe śvabhrayamāṇāni
Accusativeśvabhrayamāṇam śvabhrayamāṇe śvabhrayamāṇāni
Instrumentalśvabhrayamāṇena śvabhrayamāṇābhyām śvabhrayamāṇaiḥ
Dativeśvabhrayamāṇāya śvabhrayamāṇābhyām śvabhrayamāṇebhyaḥ
Ablativeśvabhrayamāṇāt śvabhrayamāṇābhyām śvabhrayamāṇebhyaḥ
Genitiveśvabhrayamāṇasya śvabhrayamāṇayoḥ śvabhrayamāṇānām
Locativeśvabhrayamāṇe śvabhrayamāṇayoḥ śvabhrayamāṇeṣu

Compound śvabhrayamāṇa -

Adverb -śvabhrayamāṇam -śvabhrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria