Declension table of ?śvabhrayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvabhrayamāṇaḥ śvabhrayamāṇau śvabhrayamāṇāḥ
Vocativeśvabhrayamāṇa śvabhrayamāṇau śvabhrayamāṇāḥ
Accusativeśvabhrayamāṇam śvabhrayamāṇau śvabhrayamāṇān
Instrumentalśvabhrayamāṇena śvabhrayamāṇābhyām śvabhrayamāṇaiḥ śvabhrayamāṇebhiḥ
Dativeśvabhrayamāṇāya śvabhrayamāṇābhyām śvabhrayamāṇebhyaḥ
Ablativeśvabhrayamāṇāt śvabhrayamāṇābhyām śvabhrayamāṇebhyaḥ
Genitiveśvabhrayamāṇasya śvabhrayamāṇayoḥ śvabhrayamāṇānām
Locativeśvabhrayamāṇe śvabhrayamāṇayoḥ śvabhrayamāṇeṣu

Compound śvabhrayamāṇa -

Adverb -śvabhrayamāṇam -śvabhrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria