सुबन्तावली ?श्वभ्रतिर्यञ्च्

Roma

पुमान्एकद्विबहु
प्रथमाश्वभ्रतिर्यङ् श्वभ्रतिर्यञ्चौ श्वभ्रतिर्यञ्चः
सम्बोधनम्श्वभ्रतिर्यङ् श्वभ्रतिर्यञ्चौ श्वभ्रतिर्यञ्चः
द्वितीयाश्वभ्रतिर्यञ्चम् श्वभ्रतिर्यञ्चौ श्वभ्रतिर्यञ्चः
तृतीयाश्वभ्रतिर्यञ्चा श्वभ्रतिर्यङ्भ्याम् श्वभ्रतिर्यङ्भिः
चतुर्थीश्वभ्रतिर्यञ्चे श्वभ्रतिर्यङ्भ्याम् श्वभ्रतिर्यङ्भ्यः
पञ्चमीश्वभ्रतिर्यञ्चः श्वभ्रतिर्यङ्भ्याम् श्वभ्रतिर्यङ्भ्यः
षष्ठीश्वभ्रतिर्यञ्चः श्वभ्रतिर्यञ्चोः श्वभ्रतिर्यञ्चाम्
सप्तमीश्वभ्रतिर्यञ्चि श्वभ्रतिर्यञ्चोः श्वभ्रतिर्यङ्सु

समास श्वभ्रतिर्यङ्

अव्यय ॰श्वभ्रतिर्यङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria