Declension table of ?śvabhraṇīyā

Deva

FeminineSingularDualPlural
Nominativeśvabhraṇīyā śvabhraṇīye śvabhraṇīyāḥ
Vocativeśvabhraṇīye śvabhraṇīye śvabhraṇīyāḥ
Accusativeśvabhraṇīyām śvabhraṇīye śvabhraṇīyāḥ
Instrumentalśvabhraṇīyayā śvabhraṇīyābhyām śvabhraṇīyābhiḥ
Dativeśvabhraṇīyāyai śvabhraṇīyābhyām śvabhraṇīyābhyaḥ
Ablativeśvabhraṇīyāyāḥ śvabhraṇīyābhyām śvabhraṇīyābhyaḥ
Genitiveśvabhraṇīyāyāḥ śvabhraṇīyayoḥ śvabhraṇīyānām
Locativeśvabhraṇīyāyām śvabhraṇīyayoḥ śvabhraṇīyāsu

Adverb -śvabhraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria