Declension table of ?śvabhraṇīya

Deva

NeuterSingularDualPlural
Nominativeśvabhraṇīyam śvabhraṇīye śvabhraṇīyāni
Vocativeśvabhraṇīya śvabhraṇīye śvabhraṇīyāni
Accusativeśvabhraṇīyam śvabhraṇīye śvabhraṇīyāni
Instrumentalśvabhraṇīyena śvabhraṇīyābhyām śvabhraṇīyaiḥ
Dativeśvabhraṇīyāya śvabhraṇīyābhyām śvabhraṇīyebhyaḥ
Ablativeśvabhraṇīyāt śvabhraṇīyābhyām śvabhraṇīyebhyaḥ
Genitiveśvabhraṇīyasya śvabhraṇīyayoḥ śvabhraṇīyānām
Locativeśvabhraṇīye śvabhraṇīyayoḥ śvabhraṇīyeṣu

Compound śvabhraṇīya -

Adverb -śvabhraṇīyam -śvabhraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria