Declension table of ?śvātryamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvātryamāṇā śvātryamāṇe śvātryamāṇāḥ
Vocativeśvātryamāṇe śvātryamāṇe śvātryamāṇāḥ
Accusativeśvātryamāṇām śvātryamāṇe śvātryamāṇāḥ
Instrumentalśvātryamāṇayā śvātryamāṇābhyām śvātryamāṇābhiḥ
Dativeśvātryamāṇāyai śvātryamāṇābhyām śvātryamāṇābhyaḥ
Ablativeśvātryamāṇāyāḥ śvātryamāṇābhyām śvātryamāṇābhyaḥ
Genitiveśvātryamāṇāyāḥ śvātryamāṇayoḥ śvātryamāṇānām
Locativeśvātryamāṇāyām śvātryamāṇayoḥ śvātryamāṇāsu

Adverb -śvātryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria