Declension table of ?śvātryamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvātryamāṇam śvātryamāṇe śvātryamāṇāni
Vocativeśvātryamāṇa śvātryamāṇe śvātryamāṇāni
Accusativeśvātryamāṇam śvātryamāṇe śvātryamāṇāni
Instrumentalśvātryamāṇena śvātryamāṇābhyām śvātryamāṇaiḥ
Dativeśvātryamāṇāya śvātryamāṇābhyām śvātryamāṇebhyaḥ
Ablativeśvātryamāṇāt śvātryamāṇābhyām śvātryamāṇebhyaḥ
Genitiveśvātryamāṇasya śvātryamāṇayoḥ śvātryamāṇānām
Locativeśvātryamāṇe śvātryamāṇayoḥ śvātryamāṇeṣu

Compound śvātryamāṇa -

Adverb -śvātryamāṇam -śvātryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria