Declension table of ?śvātritavyā

Deva

FeminineSingularDualPlural
Nominativeśvātritavyā śvātritavye śvātritavyāḥ
Vocativeśvātritavye śvātritavye śvātritavyāḥ
Accusativeśvātritavyām śvātritavye śvātritavyāḥ
Instrumentalśvātritavyayā śvātritavyābhyām śvātritavyābhiḥ
Dativeśvātritavyāyai śvātritavyābhyām śvātritavyābhyaḥ
Ablativeśvātritavyāyāḥ śvātritavyābhyām śvātritavyābhyaḥ
Genitiveśvātritavyāyāḥ śvātritavyayoḥ śvātritavyānām
Locativeśvātritavyāyām śvātritavyayoḥ śvātritavyāsu

Adverb -śvātritavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria