Declension table of ?śvātritavya

Deva

NeuterSingularDualPlural
Nominativeśvātritavyam śvātritavye śvātritavyāni
Vocativeśvātritavya śvātritavye śvātritavyāni
Accusativeśvātritavyam śvātritavye śvātritavyāni
Instrumentalśvātritavyena śvātritavyābhyām śvātritavyaiḥ
Dativeśvātritavyāya śvātritavyābhyām śvātritavyebhyaḥ
Ablativeśvātritavyāt śvātritavyābhyām śvātritavyebhyaḥ
Genitiveśvātritavyasya śvātritavyayoḥ śvātritavyānām
Locativeśvātritavye śvātritavyayoḥ śvātritavyeṣu

Compound śvātritavya -

Adverb -śvātritavyam -śvātritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria