Declension table of ?śvātritavya

Deva

MasculineSingularDualPlural
Nominativeśvātritavyaḥ śvātritavyau śvātritavyāḥ
Vocativeśvātritavya śvātritavyau śvātritavyāḥ
Accusativeśvātritavyam śvātritavyau śvātritavyān
Instrumentalśvātritavyena śvātritavyābhyām śvātritavyaiḥ śvātritavyebhiḥ
Dativeśvātritavyāya śvātritavyābhyām śvātritavyebhyaḥ
Ablativeśvātritavyāt śvātritavyābhyām śvātritavyebhyaḥ
Genitiveśvātritavyasya śvātritavyayoḥ śvātritavyānām
Locativeśvātritavye śvātritavyayoḥ śvātritavyeṣu

Compound śvātritavya -

Adverb -śvātritavyam -śvātritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria