Declension table of ?śvātritavat

Deva

NeuterSingularDualPlural
Nominativeśvātritavat śvātritavantī śvātritavatī śvātritavanti
Vocativeśvātritavat śvātritavantī śvātritavatī śvātritavanti
Accusativeśvātritavat śvātritavantī śvātritavatī śvātritavanti
Instrumentalśvātritavatā śvātritavadbhyām śvātritavadbhiḥ
Dativeśvātritavate śvātritavadbhyām śvātritavadbhyaḥ
Ablativeśvātritavataḥ śvātritavadbhyām śvātritavadbhyaḥ
Genitiveśvātritavataḥ śvātritavatoḥ śvātritavatām
Locativeśvātritavati śvātritavatoḥ śvātritavatsu

Adverb -śvātritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria