Declension table of ?śvātriṣyat

Deva

MasculineSingularDualPlural
Nominativeśvātriṣyan śvātriṣyantau śvātriṣyantaḥ
Vocativeśvātriṣyan śvātriṣyantau śvātriṣyantaḥ
Accusativeśvātriṣyantam śvātriṣyantau śvātriṣyataḥ
Instrumentalśvātriṣyatā śvātriṣyadbhyām śvātriṣyadbhiḥ
Dativeśvātriṣyate śvātriṣyadbhyām śvātriṣyadbhyaḥ
Ablativeśvātriṣyataḥ śvātriṣyadbhyām śvātriṣyadbhyaḥ
Genitiveśvātriṣyataḥ śvātriṣyatoḥ śvātriṣyatām
Locativeśvātriṣyati śvātriṣyatoḥ śvātriṣyatsu

Compound śvātriṣyat -

Adverb -śvātriṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria