Declension table of ?śvātriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvātriṣyamāṇā śvātriṣyamāṇe śvātriṣyamāṇāḥ
Vocativeśvātriṣyamāṇe śvātriṣyamāṇe śvātriṣyamāṇāḥ
Accusativeśvātriṣyamāṇām śvātriṣyamāṇe śvātriṣyamāṇāḥ
Instrumentalśvātriṣyamāṇayā śvātriṣyamāṇābhyām śvātriṣyamāṇābhiḥ
Dativeśvātriṣyamāṇāyai śvātriṣyamāṇābhyām śvātriṣyamāṇābhyaḥ
Ablativeśvātriṣyamāṇāyāḥ śvātriṣyamāṇābhyām śvātriṣyamāṇābhyaḥ
Genitiveśvātriṣyamāṇāyāḥ śvātriṣyamāṇayoḥ śvātriṣyamāṇānām
Locativeśvātriṣyamāṇāyām śvātriṣyamāṇayoḥ śvātriṣyamāṇāsu

Adverb -śvātriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria