Declension table of ?śvātriṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvātriṣyamāṇam śvātriṣyamāṇe śvātriṣyamāṇāni
Vocativeśvātriṣyamāṇa śvātriṣyamāṇe śvātriṣyamāṇāni
Accusativeśvātriṣyamāṇam śvātriṣyamāṇe śvātriṣyamāṇāni
Instrumentalśvātriṣyamāṇena śvātriṣyamāṇābhyām śvātriṣyamāṇaiḥ
Dativeśvātriṣyamāṇāya śvātriṣyamāṇābhyām śvātriṣyamāṇebhyaḥ
Ablativeśvātriṣyamāṇāt śvātriṣyamāṇābhyām śvātriṣyamāṇebhyaḥ
Genitiveśvātriṣyamāṇasya śvātriṣyamāṇayoḥ śvātriṣyamāṇānām
Locativeśvātriṣyamāṇe śvātriṣyamāṇayoḥ śvātriṣyamāṇeṣu

Compound śvātriṣyamāṇa -

Adverb -śvātriṣyamāṇam -śvātriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria