Declension table of ?śvātriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvātriṣyamāṇaḥ śvātriṣyamāṇau śvātriṣyamāṇāḥ
Vocativeśvātriṣyamāṇa śvātriṣyamāṇau śvātriṣyamāṇāḥ
Accusativeśvātriṣyamāṇam śvātriṣyamāṇau śvātriṣyamāṇān
Instrumentalśvātriṣyamāṇena śvātriṣyamāṇābhyām śvātriṣyamāṇaiḥ śvātriṣyamāṇebhiḥ
Dativeśvātriṣyamāṇāya śvātriṣyamāṇābhyām śvātriṣyamāṇebhyaḥ
Ablativeśvātriṣyamāṇāt śvātriṣyamāṇābhyām śvātriṣyamāṇebhyaḥ
Genitiveśvātriṣyamāṇasya śvātriṣyamāṇayoḥ śvātriṣyamāṇānām
Locativeśvātriṣyamāṇe śvātriṣyamāṇayoḥ śvātriṣyamāṇeṣu

Compound śvātriṣyamāṇa -

Adverb -śvātriṣyamāṇam -śvātriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria