Declension table of ?śvātrantī

Deva

FeminineSingularDualPlural
Nominativeśvātrantī śvātrantyau śvātrantyaḥ
Vocativeśvātranti śvātrantyau śvātrantyaḥ
Accusativeśvātrantīm śvātrantyau śvātrantīḥ
Instrumentalśvātrantyā śvātrantībhyām śvātrantībhiḥ
Dativeśvātrantyai śvātrantībhyām śvātrantībhyaḥ
Ablativeśvātrantyāḥ śvātrantībhyām śvātrantībhyaḥ
Genitiveśvātrantyāḥ śvātrantyoḥ śvātrantīnām
Locativeśvātrantyām śvātrantyoḥ śvātrantīṣu

Compound śvātranti - śvātrantī -

Adverb -śvātranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria