Declension table of ?śvātramāṇā

Deva

FeminineSingularDualPlural
Nominativeśvātramāṇā śvātramāṇe śvātramāṇāḥ
Vocativeśvātramāṇe śvātramāṇe śvātramāṇāḥ
Accusativeśvātramāṇām śvātramāṇe śvātramāṇāḥ
Instrumentalśvātramāṇayā śvātramāṇābhyām śvātramāṇābhiḥ
Dativeśvātramāṇāyai śvātramāṇābhyām śvātramāṇābhyaḥ
Ablativeśvātramāṇāyāḥ śvātramāṇābhyām śvātramāṇābhyaḥ
Genitiveśvātramāṇāyāḥ śvātramāṇayoḥ śvātramāṇānām
Locativeśvātramāṇāyām śvātramāṇayoḥ śvātramāṇāsu

Adverb -śvātramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria