Declension table of ?śvātramāṇa

Deva

NeuterSingularDualPlural
Nominativeśvātramāṇam śvātramāṇe śvātramāṇāni
Vocativeśvātramāṇa śvātramāṇe śvātramāṇāni
Accusativeśvātramāṇam śvātramāṇe śvātramāṇāni
Instrumentalśvātramāṇena śvātramāṇābhyām śvātramāṇaiḥ
Dativeśvātramāṇāya śvātramāṇābhyām śvātramāṇebhyaḥ
Ablativeśvātramāṇāt śvātramāṇābhyām śvātramāṇebhyaḥ
Genitiveśvātramāṇasya śvātramāṇayoḥ śvātramāṇānām
Locativeśvātramāṇe śvātramāṇayoḥ śvātramāṇeṣu

Compound śvātramāṇa -

Adverb -śvātramāṇam -śvātramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria