सुबन्तावली ?श्वापदाचरित

Roma

पुमान्एकद्विबहु
प्रथमाश्वापदाचरितः श्वापदाचरितौ श्वापदाचरिताः
सम्बोधनम्श्वापदाचरित श्वापदाचरितौ श्वापदाचरिताः
द्वितीयाश्वापदाचरितम् श्वापदाचरितौ श्वापदाचरितान्
तृतीयाश्वापदाचरितेन श्वापदाचरिताभ्याम् श्वापदाचरितैः श्वापदाचरितेभिः
चतुर्थीश्वापदाचरिताय श्वापदाचरिताभ्याम् श्वापदाचरितेभ्यः
पञ्चमीश्वापदाचरितात् श्वापदाचरिताभ्याम् श्वापदाचरितेभ्यः
षष्ठीश्वापदाचरितस्य श्वापदाचरितयोः श्वापदाचरितानाम्
सप्तमीश्वापदाचरिते श्वापदाचरितयोः श्वापदाचरितेषु

समास श्वापदाचरित

अव्यय ॰श्वापदाचरितम् ॰श्वापदाचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria