Declension table of ?śvañjitavya

Deva

MasculineSingularDualPlural
Nominativeśvañjitavyaḥ śvañjitavyau śvañjitavyāḥ
Vocativeśvañjitavya śvañjitavyau śvañjitavyāḥ
Accusativeśvañjitavyam śvañjitavyau śvañjitavyān
Instrumentalśvañjitavyena śvañjitavyābhyām śvañjitavyaiḥ śvañjitavyebhiḥ
Dativeśvañjitavyāya śvañjitavyābhyām śvañjitavyebhyaḥ
Ablativeśvañjitavyāt śvañjitavyābhyām śvañjitavyebhyaḥ
Genitiveśvañjitavyasya śvañjitavyayoḥ śvañjitavyānām
Locativeśvañjitavye śvañjitavyayoḥ śvañjitavyeṣu

Compound śvañjitavya -

Adverb -śvañjitavyam -śvañjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria