Declension table of ?śvañcitavyā

Deva

FeminineSingularDualPlural
Nominativeśvañcitavyā śvañcitavye śvañcitavyāḥ
Vocativeśvañcitavye śvañcitavye śvañcitavyāḥ
Accusativeśvañcitavyām śvañcitavye śvañcitavyāḥ
Instrumentalśvañcitavyayā śvañcitavyābhyām śvañcitavyābhiḥ
Dativeśvañcitavyāyai śvañcitavyābhyām śvañcitavyābhyaḥ
Ablativeśvañcitavyāyāḥ śvañcitavyābhyām śvañcitavyābhyaḥ
Genitiveśvañcitavyāyāḥ śvañcitavyayoḥ śvañcitavyānām
Locativeśvañcitavyāyām śvañcitavyayoḥ śvañcitavyāsu

Adverb -śvañcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria