Declension table of ?śvañcitavya

Deva

MasculineSingularDualPlural
Nominativeśvañcitavyaḥ śvañcitavyau śvañcitavyāḥ
Vocativeśvañcitavya śvañcitavyau śvañcitavyāḥ
Accusativeśvañcitavyam śvañcitavyau śvañcitavyān
Instrumentalśvañcitavyena śvañcitavyābhyām śvañcitavyaiḥ śvañcitavyebhiḥ
Dativeśvañcitavyāya śvañcitavyābhyām śvañcitavyebhyaḥ
Ablativeśvañcitavyāt śvañcitavyābhyām śvañcitavyebhyaḥ
Genitiveśvañcitavyasya śvañcitavyayoḥ śvañcitavyānām
Locativeśvañcitavye śvañcitavyayoḥ śvañcitavyeṣu

Compound śvañcitavya -

Adverb -śvañcitavyam -śvañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria