Declension table of ?śvañcitā

Deva

FeminineSingularDualPlural
Nominativeśvañcitā śvañcite śvañcitāḥ
Vocativeśvañcite śvañcite śvañcitāḥ
Accusativeśvañcitām śvañcite śvañcitāḥ
Instrumentalśvañcitayā śvañcitābhyām śvañcitābhiḥ
Dativeśvañcitāyai śvañcitābhyām śvañcitābhyaḥ
Ablativeśvañcitāyāḥ śvañcitābhyām śvañcitābhyaḥ
Genitiveśvañcitāyāḥ śvañcitayoḥ śvañcitānām
Locativeśvañcitāyām śvañcitayoḥ śvañcitāsu

Adverb -śvañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria