Declension table of ?śvañcita

Deva

NeuterSingularDualPlural
Nominativeśvañcitam śvañcite śvañcitāni
Vocativeśvañcita śvañcite śvañcitāni
Accusativeśvañcitam śvañcite śvañcitāni
Instrumentalśvañcitena śvañcitābhyām śvañcitaiḥ
Dativeśvañcitāya śvañcitābhyām śvañcitebhyaḥ
Ablativeśvañcitāt śvañcitābhyām śvañcitebhyaḥ
Genitiveśvañcitasya śvañcitayoḥ śvañcitānām
Locativeśvañcite śvañcitayoḥ śvañciteṣu

Compound śvañcita -

Adverb -śvañcitam -śvañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria