Declension table of ?śvañcita

Deva

MasculineSingularDualPlural
Nominativeśvañcitaḥ śvañcitau śvañcitāḥ
Vocativeśvañcita śvañcitau śvañcitāḥ
Accusativeśvañcitam śvañcitau śvañcitān
Instrumentalśvañcitena śvañcitābhyām śvañcitaiḥ śvañcitebhiḥ
Dativeśvañcitāya śvañcitābhyām śvañcitebhyaḥ
Ablativeśvañcitāt śvañcitābhyām śvañcitebhyaḥ
Genitiveśvañcitasya śvañcitayoḥ śvañcitānām
Locativeśvañcite śvañcitayoḥ śvañciteṣu

Compound śvañcita -

Adverb -śvañcitam -śvañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria