Declension table of ?śvañciṣyat

Deva

NeuterSingularDualPlural
Nominativeśvañciṣyat śvañciṣyantī śvañciṣyatī śvañciṣyanti
Vocativeśvañciṣyat śvañciṣyantī śvañciṣyatī śvañciṣyanti
Accusativeśvañciṣyat śvañciṣyantī śvañciṣyatī śvañciṣyanti
Instrumentalśvañciṣyatā śvañciṣyadbhyām śvañciṣyadbhiḥ
Dativeśvañciṣyate śvañciṣyadbhyām śvañciṣyadbhyaḥ
Ablativeśvañciṣyataḥ śvañciṣyadbhyām śvañciṣyadbhyaḥ
Genitiveśvañciṣyataḥ śvañciṣyatoḥ śvañciṣyatām
Locativeśvañciṣyati śvañciṣyatoḥ śvañciṣyatsu

Adverb -śvañciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria