Declension table of ?śvañciṣyat

Deva

MasculineSingularDualPlural
Nominativeśvañciṣyan śvañciṣyantau śvañciṣyantaḥ
Vocativeśvañciṣyan śvañciṣyantau śvañciṣyantaḥ
Accusativeśvañciṣyantam śvañciṣyantau śvañciṣyataḥ
Instrumentalśvañciṣyatā śvañciṣyadbhyām śvañciṣyadbhiḥ
Dativeśvañciṣyate śvañciṣyadbhyām śvañciṣyadbhyaḥ
Ablativeśvañciṣyataḥ śvañciṣyadbhyām śvañciṣyadbhyaḥ
Genitiveśvañciṣyataḥ śvañciṣyatoḥ śvañciṣyatām
Locativeśvañciṣyati śvañciṣyatoḥ śvañciṣyatsu

Compound śvañciṣyat -

Adverb -śvañciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria