Declension table of ?śvañciṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvañciṣyantī śvañciṣyantyau śvañciṣyantyaḥ
Vocativeśvañciṣyanti śvañciṣyantyau śvañciṣyantyaḥ
Accusativeśvañciṣyantīm śvañciṣyantyau śvañciṣyantīḥ
Instrumentalśvañciṣyantyā śvañciṣyantībhyām śvañciṣyantībhiḥ
Dativeśvañciṣyantyai śvañciṣyantībhyām śvañciṣyantībhyaḥ
Ablativeśvañciṣyantyāḥ śvañciṣyantībhyām śvañciṣyantībhyaḥ
Genitiveśvañciṣyantyāḥ śvañciṣyantyoḥ śvañciṣyantīnām
Locativeśvañciṣyantyām śvañciṣyantyoḥ śvañciṣyantīṣu

Compound śvañciṣyanti - śvañciṣyantī -

Adverb -śvañciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria