Declension table of ?śvañciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvañciṣyamāṇā śvañciṣyamāṇe śvañciṣyamāṇāḥ
Vocativeśvañciṣyamāṇe śvañciṣyamāṇe śvañciṣyamāṇāḥ
Accusativeśvañciṣyamāṇām śvañciṣyamāṇe śvañciṣyamāṇāḥ
Instrumentalśvañciṣyamāṇayā śvañciṣyamāṇābhyām śvañciṣyamāṇābhiḥ
Dativeśvañciṣyamāṇāyai śvañciṣyamāṇābhyām śvañciṣyamāṇābhyaḥ
Ablativeśvañciṣyamāṇāyāḥ śvañciṣyamāṇābhyām śvañciṣyamāṇābhyaḥ
Genitiveśvañciṣyamāṇāyāḥ śvañciṣyamāṇayoḥ śvañciṣyamāṇānām
Locativeśvañciṣyamāṇāyām śvañciṣyamāṇayoḥ śvañciṣyamāṇāsu

Adverb -śvañciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria