Declension table of ?śvañciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvañciṣyamāṇam śvañciṣyamāṇe śvañciṣyamāṇāni
Vocativeśvañciṣyamāṇa śvañciṣyamāṇe śvañciṣyamāṇāni
Accusativeśvañciṣyamāṇam śvañciṣyamāṇe śvañciṣyamāṇāni
Instrumentalśvañciṣyamāṇena śvañciṣyamāṇābhyām śvañciṣyamāṇaiḥ
Dativeśvañciṣyamāṇāya śvañciṣyamāṇābhyām śvañciṣyamāṇebhyaḥ
Ablativeśvañciṣyamāṇāt śvañciṣyamāṇābhyām śvañciṣyamāṇebhyaḥ
Genitiveśvañciṣyamāṇasya śvañciṣyamāṇayoḥ śvañciṣyamāṇānām
Locativeśvañciṣyamāṇe śvañciṣyamāṇayoḥ śvañciṣyamāṇeṣu

Compound śvañciṣyamāṇa -

Adverb -śvañciṣyamāṇam -śvañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria