Declension table of ?śvañciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvañciṣyamāṇaḥ śvañciṣyamāṇau śvañciṣyamāṇāḥ
Vocativeśvañciṣyamāṇa śvañciṣyamāṇau śvañciṣyamāṇāḥ
Accusativeśvañciṣyamāṇam śvañciṣyamāṇau śvañciṣyamāṇān
Instrumentalśvañciṣyamāṇena śvañciṣyamāṇābhyām śvañciṣyamāṇaiḥ śvañciṣyamāṇebhiḥ
Dativeśvañciṣyamāṇāya śvañciṣyamāṇābhyām śvañciṣyamāṇebhyaḥ
Ablativeśvañciṣyamāṇāt śvañciṣyamāṇābhyām śvañciṣyamāṇebhyaḥ
Genitiveśvañciṣyamāṇasya śvañciṣyamāṇayoḥ śvañciṣyamāṇānām
Locativeśvañciṣyamāṇe śvañciṣyamāṇayoḥ śvañciṣyamāṇeṣu

Compound śvañciṣyamāṇa -

Adverb -śvañciṣyamāṇam -śvañciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria