Declension table of ?śvañcat

Deva

NeuterSingularDualPlural
Nominativeśvañcat śvañcantī śvañcatī śvañcanti
Vocativeśvañcat śvañcantī śvañcatī śvañcanti
Accusativeśvañcat śvañcantī śvañcatī śvañcanti
Instrumentalśvañcatā śvañcadbhyām śvañcadbhiḥ
Dativeśvañcate śvañcadbhyām śvañcadbhyaḥ
Ablativeśvañcataḥ śvañcadbhyām śvañcadbhyaḥ
Genitiveśvañcataḥ śvañcatoḥ śvañcatām
Locativeśvañcati śvañcatoḥ śvañcatsu

Adverb -śvañcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria