Declension table of ?śvañcat

Deva

MasculineSingularDualPlural
Nominativeśvañcan śvañcantau śvañcantaḥ
Vocativeśvañcan śvañcantau śvañcantaḥ
Accusativeśvañcantam śvañcantau śvañcataḥ
Instrumentalśvañcatā śvañcadbhyām śvañcadbhiḥ
Dativeśvañcate śvañcadbhyām śvañcadbhyaḥ
Ablativeśvañcataḥ śvañcadbhyām śvañcadbhyaḥ
Genitiveśvañcataḥ śvañcatoḥ śvañcatām
Locativeśvañcati śvañcatoḥ śvañcatsu

Compound śvañcat -

Adverb -śvañcantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria