Declension table of ?śvañcantī

Deva

FeminineSingularDualPlural
Nominativeśvañcantī śvañcantyau śvañcantyaḥ
Vocativeśvañcanti śvañcantyau śvañcantyaḥ
Accusativeśvañcantīm śvañcantyau śvañcantīḥ
Instrumentalśvañcantyā śvañcantībhyām śvañcantībhiḥ
Dativeśvañcantyai śvañcantībhyām śvañcantībhyaḥ
Ablativeśvañcantyāḥ śvañcantībhyām śvañcantībhyaḥ
Genitiveśvañcantyāḥ śvañcantyoḥ śvañcantīnām
Locativeśvañcantyām śvañcantyoḥ śvañcantīṣu

Compound śvañcanti - śvañcantī -

Adverb -śvañcanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria